坊書流元 坊書流元
关注数: 3 粉丝数: 116 发帖数: 7,575 关注贴吧数: 3
佛學名詞:浮屠(塔)   塔(Pagoda)是一种在亚洲及佛教中常见的,有着特定的形式和风格的东方传统建筑,塔起源于佛教(浮屠)。   塔这种建筑形式缘起于古代印度,称作窣堵坡(梵文स्तूप(stūpa),巴利文为thupa,汉语“塔”(中古拼音:thap,吐盍切)一词即从巴利文音译而来),是佛教高僧的埋骨建筑。随着佛教在东方的传播,窣堵坡这种建筑形式也在东方广泛扩散,发展出了塔这种极具东方特色的传统建筑形式。   随着佛教传入中国的窣堵坡与中土的重楼结合后,经历了唐宋元明清各朝的发展,并与临近区域的建筑体系相互交流融合,逐步形成了楼阁式塔、密檐式塔、亭阁式塔、覆钵式塔、金刚宝座式塔、宝箧印式塔、五轮塔、多宝塔、无缝式塔等多种形态结构各异的塔系,建筑平面从早期的正方形逐渐演变成了六边形、八边形乃至圆形,其间塔的建筑技术也不断进步结构日趋合理,所使用的材质也从传统的夯土、木材扩展到了砖石、陶瓷、琉璃、金属等材料。14世纪以后,塔逐渐从宗教世界走向世俗世界,因此按照经律系统,塔可以分为佛塔和文峰塔。   在建筑学层面,塔是一种非常独特的东方建筑,其体量高大用料多样,在不同的地区地质条件不同,建塔技术也不同,对塔的建筑学研究涉及了材料力学、结构力学、土壤学、地质学等诸多方面。   在东方文化中,塔的意义不仅仅局限于建筑学层面。塔承载了东方的历史、宗教、美学、哲学等诸多文化元素,是探索和了解东方文明的重要媒介。
प्रज्ञापारमिताहृदयसूत्र多心經(中梵) 《般若波罗蜜多心经》(梵文:प्रज्ञापारमिताहृदयसूत्र),又称《摩诃般若波罗蜜多心经》,是般若经系列中一部言简义丰、博大精深、提纲挈领、极为重要的经典,为大乘佛教出家及在家佛教徒日常背诵的佛经。 प्रज्ञापारमिताहॄदय सूत्रं 般若波罗蜜多心经 (梵文天成体) ॥ नमः सर्वज्ञाय ॥ [归命一切智者] आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां 观自在菩萨,行深般若波罗蜜多 चरमाणो व्यवलोकयति स्म । 时照见 पञ्च स्कन्धास्तांश्च स्वभावशून्यान्पश्यति स्म । 五蕴皆空 [度一切苦厄] इह शारिपुत्र रूपं शून्यता शून्यतैव रूपम् । 舍利子 <色即空,空即色> रूपान्न पृथक्शून्यता शून्याताया न पृथग्रूपम् । 色不异空,空不异色 यद्रूपं सा शून्यता या शून्यता तद्रूपम् । 色即是空,空即是色 एवमेव वेदानासंज्ञासंस्कारविज्ञानानि । 受想行识,亦复如是 इह शारिपुत्र सर्वधर्माःशून्यतालक्षणा 舍利子,是诸法空相 अनुत्पन्ना अनिरुद्धा अमलाविमला नोना न परिपूर्णाः । 不生不灭,不垢不净,不增不减 तस्माच्चारिपुत्र शून्यतायां न रूपं 是故空中,无色 न वेदना न संज्ञा न संस्कारा न विज्ञानं । 无受想行识 न चक्षुः श्रोत्र घ्राण जिह्वा काय मनांसि 无眼耳鼻舌身意 न रूपशब्दगन्धरसस्प्रष्टव्यधर्माः 无色声香味触法 न चक्षुर्धातुर्यावन्न मनोविज्ञानधातुः । 无眼界,乃至无意识界 न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो 无无明,亦无明尽 यावन्न जरामरणं न जरामरणक्षयो 乃至无老死,亦无老死尽 न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिः । 无苦集灭道,无智亦无得 तस्मादप्राप्तित्वाद्बोधिसत्त्वानां प्रज्ञापारमितामाश्रित्य 以无所得故,菩提萨埵,依般若波罗蜜多故 विहरत्यचित्तावरणः । 心无挂碍 चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः । 无挂碍故,无有恐怖,远离颠倒梦想,究竟涅盘 त्र्यधवव्यवस्थिताः सर्व बुद्धाः प्रज्ञापारमिताम् 三世诸佛,[依]般若波罗蜜多[故] आश्रित्यानुत्तरां सम्यक्सम्बोधिं अभिसम्बुद्धाः । 依[般若波罗蜜多]故,得阿耨多罗三藐三菩提 तसाज्ज्ञातव्यं प्रज्ञापारमितामहामन्त्रो 故知般若波罗蜜多咒,是大神咒 महाविद्यामन्त्रो ऽनुत्तरमन्त्रो ऽसमसममन्त्रः सर्वदुःखप्रशमनः । 是大明咒,是无上咒,是无等等咒,能除一切苦 सत्यममिथ्यत्वात्प्रज्नापारमितायामुक्तो मन्त्रः 真实不虚故,说般若波罗蜜多咒 तद्यथा । 即说咒曰 गते गते पारगते परसंगते बोधि सवाहा ॥ 掲谛,掲谛,波罗掲谛,波罗僧掲谛,菩提娑婆诃 इति प्रञापारमिताहृदयं समाप्तम् ॥
趣味梵語(七) 第三十一课 悟空:以-i结尾的名词,其变格是怎样的? 须菩提祖师:把-i替换为 -is(单数主格) -ii(双数主格) -ayas(复数主格) -im(单数宾格) -ii(双数宾格) -iin(复数宾格,用于阳性) -iis(复数宾格,用于阴性) -inaa(单数工具格,用于阳性) -yaa(单数工具格,用于阴性) -ibhyaam(双数工具格) -ibhis(复数工具格) -aye(单数与格) -ibhyaam(双数与格) -ibhyas(复数与格) -es(单数离格) -ibhyaam(双数离格) -ibhyas(复数离格) -es(单数属格) -yos(双数属格) -iinaam(复数属格) -au(单数位置格) -yos(双数位置格) -iShu(复数位置格) 第三十二课 悟空:“我战胜敌人”怎么说? 须菩提祖师: 首先要知道两个单词:ari(敌人) jayati(他战胜) 然后进行变化:ariin(复数宾格) jayaami(我战胜) 再组成句子:ariin jayaami 最后进行音变:arii~n jayaami(我战胜敌人) 悟空:ariin为什么音变为arii~n? 须菩提祖师:因为-n在j前变为~n 第三十三课 须菩提祖师:有一类名词,以-aa结尾,都是阴性。 悟空:能举些例子吗? 须菩提祖师:kanyaa(女孩) senaa(军队) kathaa(故事) chaayaa(影子) 第三十四课 悟空:能教我以-aa结尾的名词的变格吗? 须菩提祖师:把词尾-aa替换为 -aa(单数主格) -e(双数主格) -aas(复数主格) -aam(单数宾格) -e(双数宾格) -aas(复数宾格) -ayaa(单数工具格) -aabhyaam(双数工具格) -aabhis(复数工具格) -aayai(单数与格) -aabhyaam(双数与格) -aabhyas(复数与格) -aayaas(单数离格) -aabhyaam(双数离格) -aabhyas(复数离格) -aayaas(单数属格) -ayos(双数属格) -aanaam(复数属格) -aayaam(单数位置格) -ayos(双数位置格) -aasu(复数位置格) 第三十五课 悟空:“我爱一个女孩”怎么说? 须菩提祖师: 首先要知道两个单词:kanyaa(女孩) snihyati(他爱) 然后进行变化:kanyaayaam(单数位置格) snihyaami(我爱) 再组成句子:kanyaayaam snihyaami 最后音变:kanyaayaaM snihyaami(我爱一个女孩)
趣味梵語(三) 第十一课 悟空:梵语里“带领”怎么说? 须菩提祖师:ni,其单数第三人称是nayati(他带领) 悟空:用buddha(佛)和deva(神)造个句子。 须菩提祖师:buddho devaM nayati(佛带领神) 悟空:buddha的单数主格是buddhas,为什么变成buddho了? 须菩提祖师:因为-as在浊辅音前要变为-o 悟空:梵语的常用语序是什么? 须菩提祖师:主语、宾语、谓语 第十二课 悟空:给我教些中性名词。 须菩提祖师:phalam(水果) jalam(水) nagaram(城镇) mitram(朋友) gRRiham(屋子) 悟空:以-am结尾的名词,都是中性名词吗? 须菩提祖师:是的。 悟空:其变格是怎样的? 须菩提祖师:把词尾-am替换为 -am(单数主格) -e(双数主格) -aani(复数主格) -am(单数宾格) -e(双数宾格) -aani(复数宾格) -ena(单数工具格) -aabhyaam(双数工具格) -ais(复数工具格) 第十三课 悟空:梵语里“看见”怎么说? 须菩提祖师:pash,其单数第三人称为pashyati(他看见) 悟空:可以用phalam(水果)和pash(看见)造句吗? 须菩提祖师: phalaM pashyaami(我看见一个水果) phale pashyaami(我看见两个水果) phalaani pashyaami(我看见多个水果) 第十四课 须菩提祖师:梵语名词一共有8个格:主格、宾格、工具格、与格、离格、属格、位置格、呼格。 悟空:宾格和与格的区别是什么? 须菩提祖师:宾格做直接宾语,与格做间接宾语。比如“我给她花”,“花”是宾格,“她”是与格。 悟空:以-a、-am结尾的名词,其与格是怎样的? 须菩提祖师:把-a、-am替换为 -aaya(单数与格) -aabhyaam(双数与格) -ebhyas(复数与格) 悟空:“阿弥陀佛”的梵语是什么? 须菩提祖师:amitaabha 悟空:amitaabha的单数与格是什么? 须菩提祖师:amitaabhaaya 悟空:梵语里“致敬”怎么说?要名词形式。 须菩提祖师:namas(单数主格) 悟空:那么“向阿弥陀佛致敬”怎么说? 须菩提祖师:namo'mitaabhaaya(南无阿弥陀佛) 悟空:为什么namas amitaabhaaya变成了namo'mitabhaaya? 须菩提祖师:因为as+a=o' 第十五课 悟空:离格怎么用? 须菩提祖师:表示“从。。。”“自。。。”这类意思。 悟空:以-a、-am结尾的名词,其离格是什么样的? 须菩提祖师:把-a、-am替换为 -aat(单数离格) -aabhyaam(双数离格) -ebhyas(复数离格) 悟空:可以用nagaram(城镇)举例吗? 须菩提祖师: nagaraat(从一个城镇) nagaraabhyaam(从两个城镇) nagarebhyas(从多个城镇)
首页 1 2 下一页