巨蟹多多多多 巨蟹多多多多
关注数: 245 粉丝数: 100 发帖数: 6,374 关注贴吧数: 60
《宝篋印陀罗尼》 秘密全身舍利宝篋印陀罗尼 namas traiyadhvikānāṃ | (1) 【古音译】那莫悉怛哩野(四合)地尾(二合)迦南 【今音译】那玛斯 特来亚德尾卡南 【意译】礼敬三世 sarvatathāgatānāṃ | (2) 【古音译】薩婆怛他蘖多喃 【今音译】萨尔瓦塔他噶塔南 【意译】一切如来 oṃ (3) 【古音译】唵 【今音译】嗡 【意译】唵 bhuvibhavanavare (4) 【古音译】部尾婆嚩娜嚩唎 【今音译】布尾巴瓦那瓦勒 【意译】涌现最胜宫殿 vacale (5) 【古音译】嚩者梨 【今音译】瓦查勒 【意译】震动 vācāṭai | (6) 【古音译】嚩者𪘨 【今音译】瓦查柴 【意译】出赞叹声 curu curu | dhara dhara | (7) 【古音译】祖嚕祖嚕馱囉馱囉 【今音译】出鲁 出鲁 达拉 达拉 【意译】修行 修行 受持 受持 sarvatathāgatā | (8) 【古音译】薩嚩怛他蘖多 【今音译】萨尔瓦塔他噶塔 【意译】一切如来 dhātudhare | padmagarbhe | (9) 【古音译】馱(引)覩馱梨鉢娜𤚥(二合)婆嚩底 【今音译】达涂达勒 帕德玛噶尔贝 【意译】受持全身舍利 莲花胎藏 jayavare | (10) 【古音译】惹也嚩梨 【今音译】扎亚瓦勒 【意译】最胜胜利 mudra smara | (11) 【古音译】畝怛梨(二合)薩磨(二合)囉 【今音译】木德拉 斯玛拉 【意译】印 忆念 tathāgatadharmacakra | (12) 【古音译】怛他蘖多達磨斫迦囉 【今音译】塔他噶塔达尔玛查克拉 【意译】如来教法车轮 pravartana vajrabodhimaṇḍa | (13) 【古音译】鉢羅(二合)靺栗多(二合)娜嚩日羅(二合,梨音)冐地滿拏 【今音译】普拉瓦尔塔那 瓦支拉博地曼达 【意译】转动 金刚菩提精髓 alaṃkāra | (14) 【古音译】楞迦囉 【今音译】阿朗卡拉 【意译】庄严具 alaṃkṛte | (15) 【古音译】楞訖哩(二合)諦 【今音译】阿朗克里忒 【意译】庄严 sarvatathāgatādhiṣṭhite | (16) 【古音译】薩嚩怛他(引)蘖多地瑟恥(二合)諦 【今音译】萨尔瓦塔他噶塔迪士提忒 【意译】一切如来加持 bodhaya bodhaya | (17) 【古音译】冐馱野冐馱野 【今音译】博达亚博达亚 【意译】令觉悟 令觉悟 bodhi bodhi | (18) 【古音译】冐地冐地 【今音译】博地博地 【意译】觉悟 觉悟 budhya buddhya | (19) 【古音译】沒𠆙沒𠆙 【今音译】布地亚 布地亚 【意译】所觉悟 所觉悟 saṃbodhani saṃbodhaya | (20) 【古音译】參冐馱儞參冐馱野 【今音译】三博达尼 三博达亚 【意译】令正觉 令正觉 cala cala | (21) 【古音译】者攞者攞 【今音译】查拉 查拉 【意译】碾碎 碾碎 calantu (22) 【古音译】者懶都 【今音译】查兰度 【意译】碾碎吧 sarvāvaraṇāni | (23) 【古音译】薩嚩嚩囉拏儞 【今音译】萨尔瓦瓦拉那尼 【意译】一切障碍 sarvapāpaṃ vigate | (24) 【古音译】薩嚩播波尾蘖諦 【今音译】萨尔瓦帕旁尾噶忒 【意译】清除一切罪恶 huru huru | (25) 【古音译】戶嚕戶嚕 【今音译】户鲁户鲁 【
《宝篋印陀罗尼》 namas traiyadhvikānāṃ | (1) 【古音译】那莫悉怛哩野(四合)地尾(二合)迦南 【今音译】那玛斯 特来亚德尾卡南 【意译】礼敬三世 sarvatathāgatānāṃ | (2) 【古音译】薩婆怛他蘖多喃 【今音译】萨尔瓦塔他噶塔南 【意译】一切如来 oṃ (3) 【古音译】唵 【今音译】嗡 【意译】唵 bhuvibhavanavare (4) 【古音译】部尾婆嚩娜嚩唎 【今音译】布尾巴瓦那瓦勒 【意译】涌现最胜宫殿 vacale (5) 【古音译】嚩者梨 【今音译】瓦查勒 【意译】震动 vācāṭai | (6) 【古音译】嚩者𪘨 【今音译】瓦查柴 【意译】出赞叹声 curu curu | dhara dhara | (7) 【古音译】祖嚕祖嚕馱囉馱囉 【今音译】出鲁 出鲁 达拉 达拉 【意译】修行 修行 受持 受持 sarvatathāgatā | (8) 【古音译】薩嚩怛他蘖多 【今音译】萨尔瓦塔他噶塔 【意译】一切如来 dhātudhare | padmagarbhe | (9) 【古音译】馱(引)覩馱梨鉢娜𤚥(二合)婆嚩底 【今音译】达涂达勒 帕德玛噶尔贝 【意译】受持全身舍利 莲花胎藏 jayavare | (10) 【古音译】惹也嚩梨 【今音译】扎亚瓦勒 【意译】最胜胜利 mudra smara | (11) 【古音译】畝怛梨(二合)薩磨(二合)囉 【今音译】木德拉 斯玛拉 【意译】印 忆念 tathāgatadharmacakra | (12) 【古音译】怛他蘖多達磨斫迦囉 【今音译】塔他噶塔达尔玛查克拉 【意译】如来教法车轮 pravartana vajrabodhimaṇḍa | (13) 【古音译】鉢羅(二合)靺栗多(二合)娜嚩日羅(二合,梨音)冐地滿拏 【今音译】普拉瓦尔塔那 瓦支拉博地曼达 【意译】转动 金刚菩提精髓 alaṃkāra | (14) 【古音译】楞迦囉 【今音译】阿朗卡拉 【意译】庄严具 alaṃkṛte | (15) 【古音译】楞訖哩(二合)諦 【今音译】阿朗克里忒 【意译】庄严 sarvatathāgatādhiṣṭhite | (16) 【古音译】薩嚩怛他(引)蘖多地瑟恥(二合)諦 【今音译】萨尔瓦塔他噶塔迪士提忒 【意译】一切如来加持 bodhaya bodhaya | (17) 【古音译】冐馱野冐馱野 【今音译】博达亚博达亚 【意译】令觉悟 令觉悟 bodhi bodhi | (18) 【古音译】冐地冐地 【今音译】博地博地 【意译】觉悟 觉悟 budhya buddhya | (19) 【古音译】沒𠆙沒𠆙 【今音译】布地亚 布地亚 【意译】所觉悟 所觉悟 saṃbodhani saṃbodhaya | (20) 【古音译】參冐馱儞參冐馱野 【今音译】三博达尼 三博达亚 【意译】令正觉 令正觉 cala cala | (21) 【古音译】者攞者攞 【今音译】查拉 查拉 【意译】碾碎 碾碎 calantu (22) 【古音译】者懶都 【今音译】查兰度 【意译】碾碎吧 sarvāvaraṇāni | (23) 【古音译】薩嚩嚩囉拏儞 【今音译】萨尔瓦瓦拉那尼 【意译】一切障碍 sarvapāpaṃ vigate | (24) 【古音译】薩嚩播波尾蘖諦 【今音译】萨尔瓦帕旁尾噶忒 【意译】清除一切罪恶 huru huru | (25) 【古音译】戶嚕戶嚕 【今音译】户鲁户鲁 【
1 下一页